sábado, 7 de abril de 2007

Gayatri Dhanalakshmi Puja



Gayatri Dhanalakshmi Puja


1.


Altar, Deidad


(imágen/foto),
2.


Das grandes lámparas de bronce (con mechas, aceite/gui)
3.


Caja de fósforos, Agarbatti
4.


Karpuur, Polvo de Gandha, Kumkum, gopichandan, haldi
5.


Sri Mudra (para Sandhyaavandan), Vasija para Tirtha, Yajnopaviita
6.


Concha de Puujaa, Campana, Un aaratii (para Karpuur), Dos Aaratiis con mechas
7.


Flores, Akshata (en un contenedor), hojas de tulsi
8.


Kalasha decorado de cobre o plata, Dos pedazos de tela (nuevos),
9.


Coco, 1/2 kg. de arróz,
6


Bananas, moneda de oro, cadena de oro
10.


Kalasha extra, 3 platos, 3 vasijas para Abhisheka
11.


6 nueces de betel, 12 hojas de betel, 2 hojas de bananero, 5 a 25 hojas de mango
12.


Frutes secas, 5 bananas, 1 coco – todos para naivedya
13.


Panchaamrita - Leche, Curd, Miel, Gui, Azúcar, Agua de coco tierno
14.


Libro de Puja, Libro Tottara de cenizas de Sri Lakshmii
15.


Dora (cordón) En la noche anterior piensa en la Diosa y decide mentalmente que realizarás puuja al día siguiente. Este es el sankalpa.
Al día siguiente, a la mañana, mantén los mismos pensamientos de adorar a la Diosa y toma un baño de cabeza (de ser posible un baño de aceite).
Pon algo de música India (Shehnai o sa.ntuur o sítara o naadasvaram – preferiblemente cualquier música instrumental) en el trasfondo hasta que comience el puujaa. La música debería ser placentera (no demasiado fuerte) para crear una atmósfera serena. (Naturalmente la gente también debería estar internamente pacífica)
Limpia el Kalasha y llénalo con agua limpia hasta los 3/4. Cúbrelo y colócalo en el altar. Observa ayuno (de ser posible). Decora la puerta de entrada, el altar y el lugar alrededor del altar. Mantén todas las cosas para el puujaa listas cerca del altar.
OM sarvebhyo gurubhyo namaH . OM sarvebhyo devebhyo namaH .
OM sarvebhyo braahmaNebhyo namaH .. praaraMbha kaaryaM nirvighnamastu . shubhaM shobhanamastu . ishhTa devataa kuladevataa suprasannaa varadaa bhavatu .. anuGYaaM dehi ..


2 AchamanaH
(En el altar de Shrii Devi)


(Sorbe una cucharada de agua tras cada mantra)
OM keshavAya svAhA . OM nArAyaNAya svAhA . OM mAdhavAya svAhA .
(Ahora cantamos los 21 nombres del Señor para concentrarse en el Señor)
OM govi.ndAya namaH .


OM viShNave namaH .


OM madhusuudanAya namaH . trivikramAya namaH .


OM vAmanAya namaH .


OM shriidharAya namaH .


OM hR^iShiikeshAya namaH .


OM padmanAbhAya namaH .


OM dAmodarAya namaH .


OM sa~NkarShaNAya namaH .


OM vAsudevAya namaH .


OM pradyumnAya namaH .


OM aniruddhAya namaH .


OM puruShottamAya namaH .


OM adhokShajAya namaH .


OM nArasi.nhAya namaH .


OM achyutAya namaH .


OM janArdanAya namaH .


OM upe.ndrAya namaH .


OM haraye namaH . shrii kR^iShNAya namaH ..


3 prANAyAmaH



OM praNavasya parabrahma R^iShiH . paramAtmA devatA . daivii gAyatrii chhandaH . prANAyAme viniyogaH .. OM bhuuH . OM bhuvaH . OM svaH . OM mahaH . OM janaH .OM tapaH . OM satyam.h . OM tatsaviturvareNyaM bhargodevasya dhiimahii dhiyo yonaH prachodayAt.h .. punarAchamana
(Repetir el 2 dado arriba)
OM Apojyoti rasomR^itaM brahma bhuurbhuvassuvarom.h ..
(Pon agua en tus ojos y comprende que eres de la naturaleza de Brahman)


4 sa~NkalpaH



OM shriimAn.h mahAgaNAdhipataye namaH . shrii gurubhyo namaH . shrii sarasvatyai namaH . shrii vedAya namaH . shrii vedapuruShAya namaH . iShTadevatAbhyo namaH .


(Prostraciones a tu deidad favorita)
kuladevatAbhyo namaH .
(Prostraciones a tu deidad familiar)
sthAna devatAbhyo namaH .
(Prostraciones a la deidad de esta casa)
grAmadevatAbhyo namaH .
(Prostraciones a la deidad de este lugar)
vAstudevatAbhyo namaH .
(Prostraciones a la deidad de todos los materiales que hemos juntado)
shachiipura.ndarAbhyAM namaH .
(Prostraciones a Indra y shachii)
umAmaheshvarAbhyAM namaH .
(Prostraciones a Shiva y pArvati)
mAtApitR^ibhyAM namaH .
(Prostraciones a nuestros padres)
lakShmiinArAyaNAbhyAM namaH .
(Prostraciones a los Señores que nos protegen) -
LakShmi y NArAyaNa) sarvebhyo devebhyo namo namaH .
(Prostraciones a todos los Dioses)
sarvebhyo brAhmaNebhyo namo namaH .
(Prostraciones a todos los Brahamanas
aquellos que están el camino religioso)
yetadkarmapradhAna devatAbhyo namo namaH .
(Prostraciones a la Diosa Gayatri Dhana Lakshmi, la deidad principal de este puja).. avighnamastu .. sumukhashcha ekada.ntashcha kapilo gajakarNakaH . laMbodarashcha vikaTo vighnanAsho gaNAdhipaH .. dhuumraketurgaNAdhyakSho bAlachandro gajAnanaH . dvAdashaitAni nAmAni yaH paThet.h shruNuyAdapi .. vidyAraMbhe vivAhe cha praveshe nirgame tathA . sa.ngrAme sa~NkaTeshchaiva vighnaH tasya na jAyate ..
(Quienquiera que cante o escuche estos 12 nombres del Señor Ganesha no tendrá ningún obstáculo en todos sus emprendimientos)
shuklAMbaradharaM devaM shashivarNaM chaturbhujam.h . prasannavadanaM dhyAyet.h sarva vighnopashA.ntaye .. sarvama~Ngala mA~Ngalye shive sarvArtha sAdhike . sharaNye tryaMbake devii nArAyaNii namo.astute ..
(Nos rendimos completamente a aquella Diosa que encarna la asupiciosidad, que está llena de auspiciosidad y que nos trae auspiciosidad)
sarvadA sarva kAryeShu nAsti teShAM ama~Ngalam.h . yeShAM hR^idistho bhagavAn.h ma~NgalAyatano hariH .


.(Cuando el Señor Hari, que trae auspiciosidad, está situado en nuestros corazones, ya no habrá ninguna inauspiciosidad en ninguno de nuestros emprendimientos)
tadeva lagnaM sudinaM tadeva tArAbalaM cha.ndrabalaM tadeva . vidyA balaM daivabalaM tadeva lakShmiipateH te.nghri.ayugaM smarAmi ..
(¿Cuál es el mejor momento para adorar al Señor? Cuando nuestros corazones están a los pies del Señor Narayana, la fuerza de las estrellas, la luna, la fuerza del conocimiento y todos los d ioses se combinarán y lo harán el momento y el día más auspícioso para adorar al Señor)
lAbhasteShAM jayasteShAM kutasteShAM parAjayaH . yeShAM indiivara shyAmo hR^idayastho janArdanaH ..
(Cuando el Señor está situado en el corazón de una persona, siempre tendrá ganancia en su trabajo y victoria en todo lo que emprende, y no hay posibilidad de derrota para una persona tal)
vinAyakaM guruM bhAnuM brahmAviShNumaheshvarAn.h . sarasvatiiM praNamyAdau sarva kAryArtha siddhaye ..
(Para lograr el éxito en nuestro trabajo y encontrar la realización, primero deberíamos ofrecer nuestras plegarias al Señor Vinayaka y luego a nustro maestro, luego al Dios Sol y a la trinidad sagrada de Brahma, ViShNu y Shiva)


shriimad.h bhagavato mahApuruShasya viShNorAGYAya pravartamAnasya adya brahmaNo.advitiiya parArdhe viShNupade shrii shvetavarAha kalpe vaivasvata manvantare bhArata varShe bharata kha.nDe jaMbuudviipe daNDakAraNya deshe godAvaryA dakShiNe tiire kR^iShNaveNyo uttare tiire parashurAma kShetre
(decir el pais, la ciudad y el lugar de residencia)
shAlivAhana shake vartamAne vyavahArike bahu dhaanya nAma sa.nvatsare dakShiNa AyaNe,sharad R^itau,aashviiyaja mAse,shukla pakShe, amaavaasyaam tithau,hasta nakShatre,soma vAsare, sarva graheShu yathA rAshi sthAna sthiteShu satsu yevaM guNavisheSheNa vishiShTAyAM shubhapuNyatithau mama Atmana shrutismR^itipurANokta phalaprApyarthaM mama sakuTumbasya kShema sthairya AyurArogya chaturvidha puruShArtha sidhyarthaM a.ngiikR^ita shrii dhana laxmii vrataa.ngatvena saMpaadita saamagrayya shrii dhana laxmi priityarthaM yathaa shaktyaa yathaa militaa upachaara dravyaiH shrii suukta puraaNokta mantraishcha dhyaana aavaahanaadi shhoDashopachaare shrii dhana mahaalaxmi puujanaM karishhye .. idaM phalaM mayaadevii sthaapitaM puratastava . tena me saphalaavaaptirbhavet janmani janmani ..


(mantener frutas frente a la Diosas)


5. shhaDaN^ga nyaasa
(Purificando el cuerpo)


5.(1) kara nyaasa


(Purificando las manos)


OM hraaM . a.ngushhThaabhyaayaaM namaH . hR^idayAya namaH ..


(tocar los pulgares)


OM hriiM . tarjaniibhyAM namaH . shirase svAhA ..


(tocar ambos dedos índices)


OM hruM . madhyamAbhyAM namaH . shikhaayai vaushhaT ..


(tocar ambos dedos del medio)


OM hraiM . anAmikAbhyAM namaH . kavachAya hum ..


(tocar ambos dedos anulares)


OM hrauM . kanishhThikaabhyaaM namaH . netratrayaaya vaushhaT ..


(tocar los dedos meñiques)


OM hraH . karatalakarapR^ishhThaabhyaaM namaH . astrAya phaT ..


(tocar las palmas y las muñecas)


6 digbandhana
(mostrar mudras)
OM bhuurbhuvasvarom iti digbandhaH .


(chasquear los dedos, mover las cabezas en cículo en el sentido de las agujas del reloj y aplaudir) disho badnAmi ..
(cerrar todas las direcciones, o sea, todas las ditracciones, para que nos podamos concentrar en la Diosa)



7 gaNapati puujA



Adau nirvighnatAsidhyarthaM mahA gaNapatiM puujanaM kariShye . OM gaNAnAM tvA shaunako ghR^itsamado gaNapatirjagati gaNapatyAvAhane viniyogaH ..


(vertir agua)


OM gaNAnAM tvA gaNapatiM AvAmahe . kaviM kavinAmupama shravastamam.h . jyeShTharAjaM brahmaNAM brahmaNaspata . AnaH shR^iNvannuutibhiH siidasAdanam.h .. bhuuH gaNapatiM AvAhayAmi . bhuvaH gaNapatiM AvAhayAmi . svaH gaNapatiM AvAhayAmi . OM bhuurbhuvasvaH mahAgaNapataye namaH . dhyAyAmi . dhyAnaM samarpayAmi . OM mahAgaNapataye namaH . AvAhanaM samarpayAmi . OM mahAgaNapataye namaH . AsanaM samarpayAmi . OM mahAgaNapataye namaH . pAdyaM samarpayAmi . OM mahAgaNapataye namaH . arghyaM samarpayAmi . OM mahAgaNapataye namaH . AchamaniiyaM samarpayAmi . OM mahAgaNapataye namaH . snAnaM samarpayAmi . OM mahAgaNapataye namaH . vastraM samarpayAmi . OM mahAgaNapataye namaH . yaGYopaviitaM samarpayAmi . OM mahAgaNapataye namaH . cha.ndanaM samarpayAmi . OM mahAgaNapataye namaH . parimala dravyaM samarpayAmi . OM mahAgaNapataye namaH . puShpANi samarpayAmi . OM mahAgaNapataye namaH . dhuupaM samarpayAmi . OM mahAgaNapataye namaH . diipaM samarpayAmi . OM mahAgaNapataye namaH . naivedyaM samarpayAmi . OM mahAgaNapataye namaH . tAmbuulaM samarpayAmi . OM mahAgaNapataye namaH . phalaM samarpayAmi . OM mahAgaNapataye namaH . dakShiNAM samarpayAmi . OM mahAgaNapataye namaH . ArtikyaM samarpayAmi .OM bhuurbhuvasvaH mahAgaNapataye namaH . mantrapuShpaM samarpayAmi . OM bhuurbhuvasvaH mahAgaNapataye namaH . pradakShiNA namaskArAn.h samarpayAmi . OM bhuurbhuvasvaH mahAgaNapataye namaH . chhatraM samarpayAmi . OM mahAgaNapataye namaH . chAmaraM samarpayAmi . OM mahAgaNapataye namaH . giitaM samarpayAmi . OM mahAgaNapataye namaH . nR^ityaM samarpayAmi . OM mahAgaNapataye namaH . vAdyaM samarpayAmi . OM mahAgaNapataye namaH . sarva rAjopachArAn.h samarpayAmi .. .. atha prArthanA .. OM vakratuNDa mahAkAya koTi suurya samaprabhA . nirvighnaM kuru me deva sarva kAryeShu sarvadA .. OM bhuurbhuvasvaH mahAgaNapataye namaH . prArthanAM samarpayAmi . anayA puujayA vighnahartA mahAgaNapati priyatAm.h ..



8 diipa
sthApanA atha devyai vAma bhAge diipa sthApanaM kariShye . agninAgni samidhyate kavirgrahapatiryuvA havyavAt.h juvAsyaH .
.


(encender las lámparas)


9 bhuumi
prArthanA (abrir las palmas y tocar el suelo) mahidyau pR^ithviichana imaM yaGYaM mimikShatAM pipratAnno bhariimabhiH ..


10 dhAnya rAshi



OM auShadhAya sa.nvada.nte somena saharAGYa . yasmai kR^iNeti brAhmaNasthaM rAjan.h pArayAmasi ..
(Tocar los granos/arroz/harina)



11 kalasha sthApanA
OM A kalasheShu dhAvati pavitre parisi.nchyate uktairyaGYeShu vardhate ..
(mantener el kalasha encima del motón de arróz)
OM imaM me ga~Nge yamune sarasvatii shutudristomaM sachatA paruShNya . asiknya marudvR^idhe vitasthayArjiikiiye shruNuhyA suShomaya ..
(llenar el kalasha con agua)
OM ga.ndhadvArAM dhurAdarshAM nitya puShTAM kariiShiNiim.h . iishvariiM sarva bhuutAnAM tAmi hopahvayeshriyam.h ..
(rociar/untar el ga.ndha en el kalasha)
OM yA phaliniiryA aphalA apuShpAyAshcha puShpANi . bR^ihaspati prasotAsthAno ma~nchatvaM hasaH ..
(poner nuez de betel en el kalasha)
OM sahiratnAni dAshuShesuvAti savitA bhagaH . taMbhAgaM chitramiimahe ..
(poner joyas / moneda lavada en el kalasha)
OM hiraNyaruupaH hiraNya sandrigpAnna pAtsyedu hiraNya varNaH . hiraNyayAt.hpariyonerniShadyA hiraNyadAdadatthyannamasmai ..
(poner oro / dakShina en el kalasha)
OM kAnDAt.h kAnDAt.h paroha.nti paruShaH paruShaH pari evAno duurve pratanu sahasreNa shatena cha ..
(poner duurva / karika )
OM ashvatthevo nishadanaM parNevo vasatishkR^ita . go bhAja itkilA sathayatsa navatha puuruSham.h ..
(poner cinco hojas en el kalasha)
OM yA phaliniiryA aphalA apuShpAyAshcha puShpANi . bR^ihaspati prasotAsthAno ma~nchatvaM hasaH ..
(poner un coco sobre el kalasha)
OM yuvAsuvAsaH pariiviitAgAt.h sa ushreyAn.h bhavati jAyamAnaH . taM dhiirAsaH kAvayaH unnaya.nti svAddhyo svAddhyo manasA devaya.ntaH..
(atar la tela para el kalasha)


OM puurNAdarvi parApata supuurNA punarApaTha . vasneva vikriiNAvaH iShamuurjaM shatakR^ito ..
(plato de cobre y aShTadala con ku.nkuM)
iti kalashaM pratiShThApayAmi .. sakala puujArthe akShatAn.h samarpayAmi .



12 varuNa puujana
(En el segundo kalasha)
tatvAyAmi shunaH shepoH varuNa triShTup.h kalashe varuNAvAhane viniyogaH .. OM tatvAyAmi brahmaNA vandamAnastadA shAste yajamAno havirbhiH . AhelamAno varuNaH bodhyurushaM samAna AyuH pramoShiH .. OM bhuurbhuvaHsvaH varuNAya namaH . cha.ndanaM samarpayAmi ..


(agregar a kalasha)


OM bhuurbhuvaHsvaH . varuNAya namaH . akShatAn.h samarpayAmi ..


(agregar a kalasha)


OM bhuurbhuvaHsvaH . varuNAya namaH . haridrA kuMkumaM samarpayAmi .. OM bhuurbhuvaHsvaH . varuNAya namaH . dhuupaM samarpayAmi .. OM bhuurbhuvaHsvaH . varuNAya namaH . diipaM samarpayAmi .. OM bhuurbhuvaHsvaH . varuNAya namaH . naivedyaM samarpayAmi .. OM bhuurbhuvaHsvaH . varuNAya namaH . sakala rAjopachArArthe akShatAn.h samarpayAmi .. avate heLo varuNa namobhiriva yaGYebhiriimahe havirbhiH . kShayaM namasmabhyaM suraprachetA rAjannenAmsi shishrathaH kR^itAni .. varuNAya namaH . mantra puShpaM samarpayAmi .. pradakShiNA namaskArAn.h samarpayAmi .. anayA puujayA bhagavAn.h shrii mahA varuNa priyatAm.h .. sakala puujArthe akShatAn.h samarpayAmi ..


13 kalasha puujana


(continuar con el segundo kalasha)


kalashasya mukhe viShNuH kaNThe rudraH samAshritaH . muule tatra sthito brahma madhye mAtR^igaNAH smR^itAH .. kukShautu sAgarAH sarve sapta dviipA vasu.ndharAH . R^igvedotha yajurvedaH sAmavedohyatharvaNaH .. a.ngaishcha sahitAH sarve kalasha.ntu samAshritAH . atra gAyatrii sAvitrii shA.nti puShTikarii tathA .. AyAntu deva puujArthaM abhiShekArtha siddhaye .. OM sitAsite sarite yatra sa.ngadhe tatrAplutAso divamutpata.nti . ye vaitanvaM visrajanti dhiirAste janAso amR^itattvaM bhajanti ..


(Aquellos que quieren obtener la inmortalidad toman un baño en la confluencia de los ríos Ganges, yamuna y sarasvati en el prayag. Que el agua en este kalasha se vuelva como el agua de los ríos sagrados).


. kalashaH prArthanAH .. kalashaH kiirtimAyuShyaM praGYAM medhAM shriyaM balam.h . yogyatAM pApahAniM cha puNyaM vR^iddhiM cha sAdhayet.h ..


(Que este kalasha incremete nuestro largo de vida, presencia mental, intelceto, riqueza, fuerza y posición, destruya nuestros pecados e incremente nuestros méritos o puNya)


sarva tiirthamayo yasmAt.h sarva devamayo yataH . athaH haripriyosi tvaM puurNakuMbhaM namo.astute ..


(Ahora todas las aguas sagradas y todos los Dioses están presentes en este kalasha. Nuestras postraciones a este puurNakumbha, que por lo tanto es querido por el Señor Hari) kalashadevatAbhyo namaH . sakala puujArthe akShatAn.h samarpayAmi .. .. mudrA ..


(Mostrar mudras cuando se canta)


nirviiShi karaNArthe tArkSha mudrA .


(para erradicar veneno)


amR^iti karaNArthe dhenu mudrA .


(para proveer néctar - amrit)


pavitrii karaNArthe sha~Nkha mudrA .


(para hacer auspicioso)


samrakShaNArthe chakra mudrA .


(para proteger)


vipulamAyA karaNArthe meru mudrA .


(para erradicar mAyA)


14 sha~Nkha puujana


(verter el agua del kalasha en el sha~Nkha agragar la flor de ga.ndha)


sha~NkhaM cha.ndrArka daivataM madhye varuNa devatAm.h . pR^iShThe prajApatiM vi.ndyAd.h agre ga.ngA sarasvatiim.h .. tvaM purA sAgarotpanno viShNunA vidhR^itaH kare . namitaH sarva devaishcha pA~nchajanyaM namo.astute ..


(Este shaNkha ahora se ha vuelto como el pAnchajanya, que ha salido del océano y que es las manos del Señor MahaviShNu. Nuestras postraciones al pAnchajanya)


pA~nchajanyAya vidmahe . pAvamAnAya dhiimahi . tanno sha~NkhaH prachodayAt.h .. sha~Nkha devatAbhyo namaH . sakala puujArthe akShatAn.h samarpayAmi14 sha~Nkha puujana


(verter el agua del kalasha en el sha~Nkha agragar la flor de ga.ndha)


sha~NkhaM cha.ndrArka daivataM madhye varuNa devatAm.h . pR^iShThe prajApatiM vi.ndyAd.h agre ga.ngA sarasvatiim.h .. tvaM purA sAgarotpanno viShNunA vidhR^itaH kare . namitaH sarva devaishcha pA~nchajanyaM namo.astute ..


(Este shaNkha ahora se ha vuelto como el pAnchajanya, que ha salido del océano y que es las manos del Señor MahaviShNu. Nuestras postraciones al pAnchajanya)


pA~nchajanyAya vidmahe . pAvamAnAya dhiimahi . tanno sha~NkhaH prachodayAt.h .. sha~Nkha devatAbhyo namaH . sakala puujArthe akShatAn.h samarpayAmi.


15 gha.nTArchanA


(Verter gotas de agua del sha~Nkha sobre la parte de arriba de la campana poner la flor de ga.ndha)


AgamArthantu devAnAM gamanArthantu rAkShasAm.h . kuru gha.nTAravaM tatra devatAvAhana lA.nchhanam.h .. GYAnatho.aGYAnatovApi kA.nsya gha.nTAn.h navAdayet.h . rAkShasAnAM pishAchAnAM taddeshe vasatirbhavet.h . tasmAt.h sarva prayatnena gha.nTAnAdaM prakArayet.h .


(Cuando se suena la campana, se sepa esto o no, todos los espíritus buenos son invocados y todos los espíritus malos son alejados)


gha.nTa devatAbhyo namaH . sakala puujArthe akShatAn.h samarpayAmi ..


(Sonar el gha.nTA)


16 Atmashuddhi


(Rociar agua del sha~Nkha sobre los objetos de puja y los devotos)


apavitro pavitro vA sarva avasthA.ngatopi vA . yaH smaret.h pu.nDariikAkShaM saH bAhyAbhya.ntaraH shuchiH ..


17 shhaT paatra puujaa


(pooner hojas de tulasi, o axatAs, en vasijas vacías)


vaayavye arghyaM naiR^itye paadyaM iishaanye aachamaniiyaM aagneye madhuparkaM puurve snaaniyaM pashchime punaraachamanaM


18 paJNchaamR^ita puujaa


( poner hojas de tulasi or axataas en vasijas)


Sriii somaaya namaH


(mantener la leche en el cantro)


dadhini vaayave namaH


(poner el curd hacia el Este)


ghR^ite ravaye namaH


(poner el Gui al Sur)


madhuni savitre namaH


(colocar la miel al Oeste)


sharkaraayaaM vishvebhyo devebhyo namaH


(colocar el azúcar al Norte)


19 dvaarapaalaka puujaa


puurvadvaare dvaarashriye namaH dhAtre namaH vidhAtre namaH daxiNadvaare dvaarashriye namaH chaNDAya namaH prachaNDAya namaH pashchimadvaare dvaarashriye namaH jayAya namaH vijayAya namaH uttaradvaare dvaarashriye namaH ga~NgAyai namaH yamunAyai namaH madhye nava ratnakhachita divya si.nhaasanasyopari shrii dhana mahaa laxmyai namaH dvaarapaalaka puujaaM samarpayaami


20 piiTha puujaa


piiThasya adhobhaage aadhaara shaktyai namaH aadikuurmaaya namaH anantaaya namaH varaahaaya namaH svarNavedikaayai namaH ratnama.nDapaaya namaH si.nhaasanaaya namaH tanmadhye shrii dhana mahaa laxmyai namaH piiTha puujaaM samarpayaami


21 praaNapratishhThaa


(sostener las flores/axata en la mano)


dhyAyet satyam guNAtiitaM guNatraya samanvitaM lokanAthaM trilokeshaM kaustubhAbharaNaM harim niilavarNaM piitavAsaM shriivatsa padabhuushhitaM gokulAnandaM brahmAdhyairapi puujitam


(sostener las flores/axataa en la mano)


OM asya shrii praaNa pratishhThaa mahaama.ntrasya brahmaa vishhNu maheshvaraa R^ishhayaH R^igyajussaamaatharvaaNi chhandaa.nsi sakalajagatsR^ishhTisthiti sa.nhaarakaariNii praaNashaktiH paraa devataa aaM biijam hriiM shaktiH krom kiilakam asyaaM muurtau praaNa pratishhThaapane viniyogaHkaranyaasaH aaM a.ngushhThaabhyaaM namaH hriiM tarjaniibhyaaM namaH krom madhyamaabhyaaM namaH aaM anaamikaabhyaaM namaH hriiM kanishhThikaabhyaaM namaH krom karatalakarapR^ishhThaabhyaaM namaHaN^ganyaasaH aaM hR^idayaaya namaH hriiM shirase svaahaa krauM shikhaayai vashhaT aaM kavachaaya huM hriiM netratrayaaya vaushhaT krauM astraaya phaT bhuurbhuvasvarmM iti digbandhaHdhyaanam raktaambhodhistha potollasa daruNa sarojaadhiruuDhaa karaabjaiH paashaM kodaNDa mixudbhava maLiguNa mapya.nkushaM pa.nchabaaNaan bibhraaNaasR^ik kapaalaM trinayana lasitaa piinavaxoruhaaDhyaa devii baalaarka varNaa bhavatu sukhakarii praaNashaktiH paraa naH laM pR^ithvyaatmikaayai gandhaM samarpayaami haM aakaashaatmikaayai pushhpaiH puujayaami yaM vaayvaatmikaayai dhuupamaaghraapayaami raM agnyaatmikaayai diipaM darshayaami vaM amR^itaatmikaayai amR^ita mahaanaivedyaM nivedayaami saM sarvaatmikaayai sarvopachaarapuujaaM samarpayaami aaM, hriiM, krom, krom, hriiM, aaM ya, ra, la, va, sha, shha, sa, ha, OM ahaM saH so.ahaM so.ahaM ahaM saH asyAM muurte prANaH tiShTha.ntuH . asyAM muurte jiivaH tiShThantu . asyAM muurte sarvendriyANi manastvat.h chakShuH shrotra jihvA ghrANaiH vAkvANi pAdapAyopasthAni prANa apAna vyAna udAna samAna atrAgatya sukhena sthiraM tiShThantu svAhA . asuniite punarasmAsu chakShuvaH punaH prANamihiino dehibhogaM jokShashyema suuryamuchcharantu manumate mR^iDayAna svasti amR^itaM vai praaNaH amR^itamaapaH praaNaaneva yathaa sthaanaM upahvayet.h svaamin.h sarva jaganmaate yaavat.h puujaavasaanakam.h taavatvaM priitibhaavena bimbe.asmin.h (kalashesmin.h pratimaayaaM ) sannidhiM kuru praaNaaM pratishThaapayaami


(ofrecer flores)


22 dhyaanaM OM


(repetir 9 veces)


(Cierra los ojos y trae la Diosa a tu mente y canta)


hiraNyavarNaaM hariNiiM suvarNarajatasrajaam.h chandraaM hiraNmayiiM laxmiiM jaatavedo ma aavaha padmaasane padmakare, sarvalokaika puujite naaraayaNapriye devi supriitaa bhava sarvadaa (puedes agragar más shlokas relacionados) OM dhana mahaa laxmyai namaH dhyaanaat dhyaanaM samarpayaami


23 aavaahanaM


(sostener flores en la mano)


taaM ma aavaha jaatavedo laxmiimanapagaaminiim.h yasyaaM hiraNyaM vindeyaM gaamashvaM purushhaanaham.h sarva ma~Ngala maa~Ngalyai, vishhNu vaxa sthitaalaye aavaahayaami devi tvaaM, supriitaa varadaa bhava shrii dhana mahaa laxmyai namaH aavaahanaM samarpayaami


(ofrecer flores a la Diosa).


aavaahito bhava sthaapito bhava sannihito bhava sanniruddho bhava avakuNThito bhava supriito bhava suprasanno bhava sumukho bhava varado bhava prasiida prasiida


(mostrar mudras a la Diosa)


24 aasanaM


ashvapuurvaaM rathamadhyaaM hastinaadapramodiniim shriyaM deviimupahvaye shriirmaa devii jushhataam suuryaayuta nibhaH spuurte, spuradratna vibhuushhitaM ma.ndaasanaM idaM devi, sthiiyataaM sura puujite OM dhana mahaa laxmyai namaH aasanaM samarpayaami


(ofrecer flores/axathaas)


25 paadyaM


(ofrecer agua)


kaa.nsosmi taaM hiraNyapraakaaraamaardraaM jvalantiiM tR^iptaaM tarpayantiim padmesthitaaM padmavarNaaM taamihopahvaye shriyam shuddhodakaM paatrasthaM gandha pushhpaadi mishritam paadyaM daasyaamite devi, gR^ihaaNa surapuujite OM dhana mahaa laxmyai namaH paadoyo paadyaM samarpayaami


26 arghyaM


(ofrecer agua)


chandraaM prabhaasaaM yashasaa jvala.ntiiM shriyaM loke devii jushhTaamudaaraam taaM padminiimiiM sharaNamahaM prapadye.alaxmiirme nashyataaM tvaaM vR^iNe suvaasitajalaM ramyaM sarvatiirtha samudbhavam arghyaM gR^ihaaNa devi tvaaM sarva deva namaskR^ite OM dhana mahaa laxmyai namaH arghyaM samarpayaami


27 aachamaniiyaM


(ofrecer agua o axathaa/hoja/flor)


aadityavarNe tapaso.adhijaato vanaspatistava vR^ixo.atha bilvaH tasya phalaani tapasaanudantumaayaantaraayaashcha baahyaa alaxmiiH suvarNa kalashaanvitaM, chandanaa garu saMyutaM gR^ihaaNaachamanaM devi, mayaadattaM shubhaprade OM dhana mahaa laxmyai namaH aachamaniiyaM samarpayaami


28 snaanaM


mandaakinyaaH samaaniitair hemaaMbhoruha vaasitaiH snaanaM kurushhva deveshi salilaishcha sugandhibhiH OM dhana mahaa laxmyai namaH malaapakarsha snaanaM samarpayaami


29 paJNchaamR^ita snaanaM


29\.1 paya snaanaM


(baño de leche)


OM aapyaaya sva svasametute vishvataH somavR^ishhNyaM bhavaavaajasya sangadhe surabhestu samutpannaM devaanAM api durlabham payo dadAmi deveshi snaanaarthaM pratigR^ihyatAm OM dhana mahaa laxmyai namaH payaH snaanaM samarpayAmi payaH snaanaana.ntara shuddhodaka snaanaM samarpayaami sakala puujaarthe axataan samarpayaami


29\.2 dadhi snaanaM


(baño de curd)


OM dadhikraavaNo akaarishhaM jishhNorashvasyavaajinaH surabhino mukhaakarat praaNa aayu.nshhitaarishhat chandra manDala samkAshaM sarva deva priyaM hi yat dadhi dadAmi deveshi snaanaarthaM pratigR^ihyatAm OM dhana mahaa laxmyai namaH dadhi snaanaM samarpayaami dadhi snaanaana.ntara shuddhodaka snaanaM samarpayaami sakala puujaarthe axataan samarpayaami


29\.3 ghR^ita snaanaM


(baño de gui)


OM ghR^itaM mimixe ghR^itamasya yonirghR^ite shrito ghR^itaMvasyadhaama anushhThadhamaavaha maadayasva svaahaakR^itaM vR^ishhabha vaxihavyaM AjyaM surAnAM AhAraM AjyaM yaGYe pratishhThitam AjyaM pavitraM paramaM snAnaarthaM pratigR^ihyatA OM dhana mahaa laxmyai namaH ghR^ita snaanaM samarpayaami ghR^ita snaanaana.ntara shuddhodaka snaanaM samarpayaami sakala puujaarthe axataan samarpayaami


29\.4 madhu snaanaM


(baño de miel)


madhuvaataa R^itaayathe madhuxara.nti sindhavaH maadhvinaH sa.ntoshhvadhiiH madhunakta muthoshhaso madhumatvaarthivaM rajaH madhudyau rastunaH pita madhumaanno vanaspatirmadhumaaM astu suuryaH maadhviirgaavo bhava.ntunaH sarvaushhaadhi samutpannaM piiyushha sadR^ishaM madhu snAnartante mayA dattaM gR^ihANa parameshvarii OM dhana mahaa laxmyai namaH madhu snaanaM samarpayaami madhu snaanaana.ntara shuddhodaka snaanaM samarpayaami sakala puujaarthe axataan samarpayaami


29\.5 sharkaraa snaanaM


(baño de azúcar)


OM svaaduH pavasya divyaaya janmane svaadudarindraaya suhaviitu naamne svaadurmitraaya varuNaaya vaayave bR^ihaspataye madhumaa adaabhyaH ixu danDAt samutpannaa rasyasnigdha tarA shubhA sharkareyaM mayA dattaM snaanaarthaM pratigR^ihyatAm OM dhana mahaa laxmyai namaH sharkaraa snaanaM samarpayaami sharkaraa snaanaana.ntara shuddhodaka snaanaM samarpayaami sakala puujaarthe axataan samarpayaami


29\.6 ga.ndhodaka snaanaM


(baño de agua de sándalo)


OM ga.ndhadvaaraaM duraadharshaaM nitya pushhTaaM kariishhiNiiM iishvariiM sarva bhuutaanaaM taami hopa vhayeshriyaM hari cha.ndana saMbhuutaM hari priiteshcha gauravaat surabhi priya govinda ga.ndha snaanaaya gR^ihyataaM OM dhana mahaa laxmyai namaH ga.ndhodaka snaanaM samarpayaami sakala puujaarthe axataan samarpayaami


29\.7 abhya.nga snaanaM


(baño de aceite perfumado)


OM kanikradajvanushaM prabhruvaana iyathirvaachamariteva naavaM suma.ngalashcha shakune bhavaasi maatvaa kaachidabhibhaavishvyaa vidata abhya.ngaarthaM sundarii devi tailaM pushhpaadi saMbhavaM suga.ndha dravya saMmishraM sa.ngR^ihaaNa jagan maate OM dhana mahaa laxmyai namaH abhya.nga snaanaM samarpayaami sakala puujaarthe axataan samarpayaami


29\.8 a.ngodvartanakaM


(para limpiar el cuerpo)


a.ngodvartanakaM devii kastuuryaadi vimishritaM lepanaarthaM gR^ihaaNedaM haridraa ku.nkumairyutaM OM dhana mahaa laxmyai namaH a.ngodvartanaM samarpayaami sakala puujaarthe axataan samarpayaami


29\.9 ushhNodaka snaanaM


(baño de agya caliente)


naanaa tiirthaadaahR^itaM cha toyamushhNaM mayaakR^itaM snaanaarthaM cha prayashchame sviikurushva dayaanidhe OM dhana mahaa laxmyai namaH ushhNodaka snaanaM samarpayaami sakala puujaarthe axataan samarpayaami


29\.10 shuddhodaka snaanaM


(baño de agua pura)


OM aapohishhTaa mayo bhuvaH taana uurje dadhaatana maheraNaaya chaxase yovaH shivatamorasaH tasyabhaajayate hanaH ushatiiriva maataraH tasmaa ara.ngamaamavo yasya xayaaya ji.nvadha aapojana yathaa chanaH OM dhana mahaa laxmyai namaH shuddhodaka snaanaM samarpayaami sakala puujaarthe axataan samarpayaami


(después de rociar agua alrededor, tirar una hoja de tulasi hacia el Norte)


30 mahaa abhishhekaH


(Sonar la campana, verter agua del kalasha)


shrii suukta hiraNyavarNAM hariNiiM suvarNarajatasrajAm.h . chandrAM hiraNmayiiM lakShmiiM jAtavedo ma Avaha ..


1.. tAM ma Avaha jAtavedo lakShmiimanapa gAminiim.h . yasyAM hiraNyaM vindeyaM gAmashvaM puruShAnaham.h ..


2 .. ashvapuurvAM rathamadhyAM hastinAda pramodiniim.h . shriyaM deviimupahvaye shriirmA devii juShatAm.h ..


3 .. kA.nsosmitAM hiraNyaprAkArAmArdrAM jvalantiiM tR^iptAM tarpayantiim.h . padmesthitAM padmavarNAM tAmihopahvaye shriyam.h ..


4 .. chandrAM prabhAsAM yashasA jvalantiiM shriyaM loke deva juShTAmudArAm.h . tAM padminiimiiM sharaNamahaM prapadye.alakShmiirme nashyatAM tvAM vR^iNe .. 5AdityavarNe tapaso.adhijAto vanaspatistava vR^ikSho.atha bilvaH . tasya phalAni tapasAnudantumAyAntarAyAshcha bAhyA alakShmiiH ..


6 .. upaitumAM devasakhaH kiirtishcha maNinA saha . prAdurbhuuto.asmi rAShTre.asmin kiirtimR^iddhiM dadAtu me ..


7 .. kShutpipAsAmalAM jyeShThAmalakShmiiM nAshayAmyaham.h . abhuutimasamR^iddhiM cha sarvAM nirNudame gR^ihAt.h ..


8 .. ga.ndhadvArAM durAdharShAM nityapuShTAM kariiShiNiim.h . IshvariiM sarvabhuutAnAM tAmihopahvaye shriyam.h ..


9 .. manasaH kAmamAkuutiM vAchaH satyamashiimahi . pashuunAM ruupamannasya mayi shriiH shrayatAM yashaH ..


10 .. kardamena prajAbhuutAmayi sambhavakardama . shriyaM vAsaya me kule mAtaraM padmamAliniim.h ..


11 .. ApaH sR^ijantu snigdhAni chikliitavasame gR^ihe . nichadeviiM mAtaraM shriyaM vAsaya me kule ..


12 .. ArdrAM puShkariNiiM puShTiM suvarNAM hemamAliniim.h . suuryAM hiraNmayiiM lakShmiiM jAtavedo ma Avaha ..


13 .. ArdrAM yaH kariNiiM yaShTiM pi~NgalAM padmamAliniim.h . chandrAM hiraNmayiiM lakShmiiM jAtavedo ma Avaha ..


14 .. tAM ma Avaha jAtavedo lakShmiimanapagAminiim.h . yasyAM hiraNyaM prabhuutaM gAvodAsyo.ashvAnvindeyaM puruShAnaham.h ..


15yaH shuchiH prayato bhuutvA juhuyAdAjyamanvaham.h . suuktaM pa~nchadasharchaM cha shriikAmaH satataM japet.h ..


16 .. padmAnane padma uuruu padmAkShii padmasambhave . tanmebhajasi padmAkShii yena saukhyaM labhAmyaham.h ..


17 .. ashvadAyii godAyii dhanadAyii mahAdhane . dhanaM me juShatAM devi sarvakAmA.nshcha dehi me ..


18 .. padmAnane padmavipadmapatre padmapriye padmadalAyatAkShi . vishvapriye vishvamanonukuule tvatpAdapadmaM mayi sa.nnidhatsva ..


19 .. putrapautraM dhanaM dhaanyaM hastyashvaadigaverathaM . prajaanaaM bhavasi maataa aayushhmantaM karotu me ..


20 .. dhanamagnir dhanaM vaayurdhanaM suuryo dhanaM vasuH dhanamindro bR^ihaspatirvaruNaM dhanamastu te ..


21 .. vainateya somaM piba somaM pibatu vR^itrahaa . somaM dhanasya somino mahyaM dadaatu sominaH ..


22 .. mahaalaxmii cha vidmahe viShNupatnii cha dhiimahi . tanno laxmiiH prachodayAt ..


23 .. OM dhana mahaa laxmyai namaH shrii suukta snaanaM samarpayaami


31 pratishhThaapanaa


OM dhana mahaa laxmyai namaH


(Repetir 12 veces)


OM tadastu mitrA varuNA tadagne samyorashmabhyamidamestushastam.h . ashiimahi gAdamuta pratiShThAM namo dive brahate sAdhanAya .. OM grihAvai pratiShThAsuuktaM tat.h pratiShTita tamayA vAchA . shaM stavyaM tasmAdyadyapiduura iva pashuun.h labhate gR^ihAnevai .. nAnAjigamishati grihAhi pashuunAM pratiShThA pratiShThA OM dhana mahaa laxmyai namaH supratishhThamastu


32 vastra


(ofrecer dos pedazos de tela para la Diosa)


upaitu maaM devii sakhaH kiirtishcha maNinaa saha praadurbhuuto.asmi raashhTresmin kiirtimR^iddhiM dadaatu me muraar jiitaa~Nghriiyugale, dukuula vasana priye vastrayugmaM pradaasyaami, gR^ihaaNa harivallabhe OM dhana mahaa laxmyai namaH vastrayugmaM samarpayaami


33\.1 ka.nchukii


navaratnaabhirdadhaaM sauvarNaishchaiva ta.ntubhiH nirmitaaM ka.nchukiiM bhaktyaa gR^ihaaNa parameshvarii OM dhana mahaa laxmyai namaH ka.nchukiiM samarpayaami


33\.2 kaNTha


suutra maa.ngalya ta.ntumaNibhiH muktaishchaiva viraajitaM sauma.ngalyaabhivR^idhyarthaM ka.nThasuutraM dadaamite OM dhana mahaa laxmyai namaH ka.nThasuutraM samarpayaami


33\.3 taaDapatraaNi


taaDapatraaNi divyaaNi vichitraaNi shubhaani cha karaabharaNayuktaani maatastatpratigR^ihyataaM OM dhana mahaa laxmyai namaH taaDapatraaNi samarpayaami


33\.4 haridraa


haridraa ra.njite devii sukha saubhaagya daayinii haridraa.nte pradaasyaami gR^ihaaNa parameshvari OM shrii dhana mahaa laxmyai namaH haridraa samarpayaami


33\.5 ku.nkuma


ku.nkumaM kaamadaaM divyaM kaaminii kaama saMbhavaM ku.nkumaarchite devii saubhaagyaarthaM pratigR^ihyataaM


33\.6


kajjala suniila bhramaraabhasaM kajjalaM netra maNDanaM mayaadattamidaM bhaktyaa kajjalaM pratigR^ihyataaM OM shrii dhana mahaa laxmyai namaH kajjalaM samarpayaami OM shrii mahaa laxmyai namaH ku.nkumaM samarpayaami


33\.7 si.nduura


vidyut.h kR^ishaanu sa.nkaashaM japaa kusumasannibhaM sinduura.nte pradaasyaami saubhaagyaM dehi me chiraM OM shrii dhana mahaa laxmyai namaH sinduuraM samarpayaami


33\.8 naanaa


aabharaNaM svabhaavaa sundaraa~Ngi tvaM naanaa ratna yutaani cha bhuushhaNaani vichitraaNi priityarthaM pratigR^ihyataaM OM shrii dhana mahaa laxmyai namaH naanaa aabharaNaani samarpayaami suvarNena kR^itaM haaraM, mauktikaishcha sushobhitaM bhaktyaa samarpitaM tubhyaM, bhuushhaNaM pratigR^ihyataaM OM dhana mahaa laxmyai namaH sarva aabharaNaani samarpayaami


33\.9 naanaa


parimala dravya naanaa sugandhikaM dravyaM chuurNiikR^itya prayatnataH dadaami te namastubhyaM priityarthaM pratigR^ihyataaM OM shrii dhana mahaa laxmyai namaH naanaa parimala dravyaM samarpayaami


34 upaviita


xutpipaasaamalaaM jyeshhThaamalaxmiiM naashayaamyaham abhuutimasamR^iddhiM cha sarvaaM nirNudame gR^ihaat taptahemakR^itaM suutraM, mukta dhaama vibhuushhitaaM upaviitaM idaM devi, gR^ihaaNa tva shubha prade OM dhana mahaa laxmyai namaH upaviitaM samarpayaami


35 ga.ndha


gandhadvaaraaM duraadharshhaaM nityapushhTaaM kariishhiNiim IshvariiM sarvabhuutaanaaM taamihopahvaye shriyam karpuuraagaruu kastuurii, rochanaadibhiranvitaM ga.ndhaM daasyaamyahaM devi, priityarthaM pratigR^ihyataaM OM dhana mahaa laxmyai namaH ga.ndhaM samarpayaami


36 naanaa


parimala dravya OM ahiraiva bhoghyaiH paryeti bAhuM jAyA hetiM paribhAdamAnaH hastagno vishvA vaayunAni vidvAn pumAspra mAnasaM paripAtu vishvataH OM dhana mahaa laxmyai namaH naanaa parimala dravyaM samarpayaami


37 axata


manasaH kaamamaakuutiM vaachaH satyamashiimahi pashuunaaM ruupamannasya mayi shriiH shrayataaM yashaH axataan.h dhavalaan.h devi, shaaliiyaan.h sthaNDulaan.h shubhaan.h haridraa ku.nkumopetau, grahyataaM abdhiputrike OM dhana mahaa laxmyai namaH axataan samarpayaami


38 pushhpa


kardamena prajaabhuutaamayi sambhavakardama shriyaM vaasaya me kule maataraM padmamaaliniim mallikaa jaajii kusumai, champakair vakulai shubhai shatapatraishcha kalhaaraiH, puujayaami haripriyai mAlyadiini sugandhiini mAlyatAdiini vaiprabho mayA hR^itAni puujaartham, pushhpaaNi pratigR^ihyatAm OM dhana mahaa laxmyai namaH pushhpaaNi samarpayaami

2 comentarios:

rileytaylor dijo...

SURPRISED TO FIND NO COMMENTS FOR SUCH A VAST TREASURE.
BUT IF PRESENTED IN HINDI OR ENGLISH INSTEAD OF SPANISH, IT WILL CERTAINLY BE MORE USEFUL AND ATTRACTIVE

Sotherus dijo...

a que se refiere cuando se dice que un mantra debe repetirse con ahuti?